B 82-4 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/4
Title: Bhagavadgītā
Dimensions: 40.5 x 11 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1025
Remarks:


Reel No. B 82-4 Inventory No. 7370

Title Bhagavadgītāśrīdharīṭīkā

Author Śrīdhara Svāmī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 40.5 x 11.0 cm

Folios 100

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1025

Manuscript Features

Excerpts

Beginning

oṃ śrīhayagrīvāya namaḥ ||

oṃ namaḥ śrīkṛṣṇāya ||

nīranīrajanibhaṃ (!) bhavāyanaṃ

nandanandanam alaṃ manoramam |

bhavyamānasavihāri nirmmalaṃ

vandhahāri tad ahaṃ bhaje mahaḥ || ||

oṃ śrīśrīdhrasvāminā kṛtam iti ||

iha khalu sakalalokahitāvatāro bhagavān śrīkṛṣṇaḥ svamāyayā hi taṃ dhanañjayaṃ bhārataraṇasamaye svadharmatyāgecchuṃ paradhamañ ca cikīrṣuṃ śokamohasāgaranimagnaṃ dharmmajñānarahesyopadeśapla⟨pla⟩vena samuddhṛtavān | (fol. 1v1–4)

End

śaucaṃ bāhyam ābhyantarañ ca mṛjjalābhyāṃ kāyamalakṣālanaṃ bākyaṃ | śatrubuddhyā yat rāgādimalaṃ tasyāpanayanam ābhyantaram | sthairyyaṃ mokṣamārgge pravṛttasya tadekaniṣṭhatā ātmavinigrahaḥ ātmopakārakasyātmaśa /// (fol. 100v7–8)

Colophon

Microfilm Details

Reel No. B 82/4

Date of Filming not given

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks two exposures fo fols. 22v–23r, 41v–42 and 78v–79r

Catalogued by BK

Date 31-07-2007

Bibliography