B 82-4 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/4
Title: Bhagavadgītā
Dimensions: 40.5 x 11 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1025
Remarks:
Reel No. B 82-4 Inventory No. 7370
Title Bhagavadgītāśrīdharīṭīkā
Author Śrīdhara Svāmī
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 40.5 x 11.0 cm
Folios 100
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1025
Manuscript Features
Excerpts
Beginning
oṃ śrīhayagrīvāya namaḥ ||
oṃ namaḥ śrīkṛṣṇāya ||
nīranīrajanibhaṃ (!) bhavāyanaṃ
nandanandanam alaṃ manoramam |
bhavyamānasavihāri nirmmalaṃ
vandhahāri tad ahaṃ bhaje mahaḥ || ||
oṃ śrīśrīdhrasvāminā kṛtam iti ||
iha khalu sakalalokahitāvatāro bhagavān śrīkṛṣṇaḥ svamāyayā hi taṃ dhanañjayaṃ bhārataraṇasamaye svadharmatyāgecchuṃ paradhamañ ca cikīrṣuṃ śokamohasāgaranimagnaṃ dharmmajñānarahesyopadeśapla⟨pla⟩vena samuddhṛtavān | (fol. 1v1–4)
End
śaucaṃ bāhyam ābhyantarañ ca mṛjjalābhyāṃ kāyamalakṣālanaṃ bākyaṃ | śatrubuddhyā yat rāgādimalaṃ tasyāpanayanam ābhyantaram | sthairyyaṃ mokṣamārgge pravṛttasya tadekaniṣṭhatā ātmavinigrahaḥ ātmopakārakasyātmaśa /// (fol. 100v7–8)
Colophon
Microfilm Details
Reel No. B 82/4
Date of Filming not given
Exposures 106
Used Copy Kathmandu
Type of Film positive
Remarks two exposures fo fols. 22v–23r, 41v–42 and 78v–79r
Catalogued by BK
Date 31-07-2007
Bibliography